Declension table of amoghavṛtti

Deva

FeminineSingularDualPlural
Nominativeamoghavṛttiḥ amoghavṛttī amoghavṛttayaḥ
Vocativeamoghavṛtte amoghavṛttī amoghavṛttayaḥ
Accusativeamoghavṛttim amoghavṛttī amoghavṛttīḥ
Instrumentalamoghavṛttyā amoghavṛttibhyām amoghavṛttibhiḥ
Dativeamoghavṛttyai amoghavṛttaye amoghavṛttibhyām amoghavṛttibhyaḥ
Ablativeamoghavṛttyāḥ amoghavṛtteḥ amoghavṛttibhyām amoghavṛttibhyaḥ
Genitiveamoghavṛttyāḥ amoghavṛtteḥ amoghavṛttyoḥ amoghavṛttīnām
Locativeamoghavṛttyām amoghavṛttau amoghavṛttyoḥ amoghavṛttiṣu

Compound amoghavṛtti -

Adverb -amoghavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria