Declension table of amoghasaṅkalpa

Deva

MasculineSingularDualPlural
Nominativeamoghasaṅkalpaḥ amoghasaṅkalpau amoghasaṅkalpāḥ
Vocativeamoghasaṅkalpa amoghasaṅkalpau amoghasaṅkalpāḥ
Accusativeamoghasaṅkalpam amoghasaṅkalpau amoghasaṅkalpān
Instrumentalamoghasaṅkalpena amoghasaṅkalpābhyām amoghasaṅkalpaiḥ amoghasaṅkalpebhiḥ
Dativeamoghasaṅkalpāya amoghasaṅkalpābhyām amoghasaṅkalpebhyaḥ
Ablativeamoghasaṅkalpāt amoghasaṅkalpābhyām amoghasaṅkalpebhyaḥ
Genitiveamoghasaṅkalpasya amoghasaṅkalpayoḥ amoghasaṅkalpānām
Locativeamoghasaṅkalpe amoghasaṅkalpayoḥ amoghasaṅkalpeṣu

Compound amoghasaṅkalpa -

Adverb -amoghasaṅkalpam -amoghasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria