Declension table of amlaka

Deva

MasculineSingularDualPlural
Nominativeamlakaḥ amlakau amlakāḥ
Vocativeamlaka amlakau amlakāḥ
Accusativeamlakam amlakau amlakān
Instrumentalamlakena amlakābhyām amlakaiḥ amlakebhiḥ
Dativeamlakāya amlakābhyām amlakebhyaḥ
Ablativeamlakāt amlakābhyām amlakebhyaḥ
Genitiveamlakasya amlakayoḥ amlakānām
Locativeamlake amlakayoḥ amlakeṣu

Compound amlaka -

Adverb -amlakam -amlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria