Declension table of amitraghāta

Deva

MasculineSingularDualPlural
Nominativeamitraghātaḥ amitraghātau amitraghātāḥ
Vocativeamitraghāta amitraghātau amitraghātāḥ
Accusativeamitraghātam amitraghātau amitraghātān
Instrumentalamitraghātena amitraghātābhyām amitraghātaiḥ amitraghātebhiḥ
Dativeamitraghātāya amitraghātābhyām amitraghātebhyaḥ
Ablativeamitraghātāt amitraghātābhyām amitraghātebhyaḥ
Genitiveamitraghātasya amitraghātayoḥ amitraghātānām
Locativeamitraghāte amitraghātayoḥ amitraghāteṣu

Compound amitraghāta -

Adverb -amitraghātam -amitraghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria