Declension table of amitābha

Deva

MasculineSingularDualPlural
Nominativeamitābhaḥ amitābhau amitābhāḥ
Vocativeamitābha amitābhau amitābhāḥ
Accusativeamitābham amitābhau amitābhān
Instrumentalamitābhena amitābhābhyām amitābhaiḥ amitābhebhiḥ
Dativeamitābhāya amitābhābhyām amitābhebhyaḥ
Ablativeamitābhāt amitābhābhyām amitābhebhyaḥ
Genitiveamitābhasya amitābhayoḥ amitābhānām
Locativeamitābhe amitābhayoḥ amitābheṣu

Compound amitābha -

Adverb -amitābham -amitābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria