Declension table of amita_1

Deva

MasculineSingularDualPlural
Nominativeamitaḥ amitau amitāḥ
Vocativeamita amitau amitāḥ
Accusativeamitam amitau amitān
Instrumentalamitena amitābhyām amitaiḥ amitebhiḥ
Dativeamitāya amitābhyām amitebhyaḥ
Ablativeamitāt amitābhyām amitebhyaḥ
Genitiveamitasya amitayoḥ amitānām
Locativeamite amitayoḥ amiteṣu

Compound amita -

Adverb -amitam -amitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria