Declension table of amīvacātana

Deva

MasculineSingularDualPlural
Nominativeamīvacātanaḥ amīvacātanau amīvacātanāḥ
Vocativeamīvacātana amīvacātanau amīvacātanāḥ
Accusativeamīvacātanam amīvacātanau amīvacātanān
Instrumentalamīvacātanena amīvacātanābhyām amīvacātanaiḥ amīvacātanebhiḥ
Dativeamīvacātanāya amīvacātanābhyām amīvacātanebhyaḥ
Ablativeamīvacātanāt amīvacātanābhyām amīvacātanebhyaḥ
Genitiveamīvacātanasya amīvacātanayoḥ amīvacātanānām
Locativeamīvacātane amīvacātanayoḥ amīvacātaneṣu

Compound amīvacātana -

Adverb -amīvacātanam -amīvacātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria