Declension table of amīla

Deva

MasculineSingularDualPlural
Nominativeamīlaḥ amīlau amīlāḥ
Vocativeamīla amīlau amīlāḥ
Accusativeamīlam amīlau amīlān
Instrumentalamīlena amīlābhyām amīlaiḥ amīlebhiḥ
Dativeamīlāya amīlābhyām amīlebhyaḥ
Ablativeamīlāt amīlābhyām amīlebhyaḥ
Genitiveamīlasya amīlayoḥ amīlānām
Locativeamīle amīlayoḥ amīleṣu

Compound amīla -

Adverb -amīlam -amīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria