Declension table of ambutā

Deva

FeminineSingularDualPlural
Nominativeambutā ambute ambutāḥ
Vocativeambute ambute ambutāḥ
Accusativeambutām ambute ambutāḥ
Instrumentalambutayā ambutābhyām ambutābhiḥ
Dativeambutāyai ambutābhyām ambutābhyaḥ
Ablativeambutāyāḥ ambutābhyām ambutābhyaḥ
Genitiveambutāyāḥ ambutayoḥ ambutānām
Locativeambutāyām ambutayoḥ ambutāsu

Adverb -ambutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria