Declension table of amburāśi

Deva

MasculineSingularDualPlural
Nominativeamburāśiḥ amburāśī amburāśayaḥ
Vocativeamburāśe amburāśī amburāśayaḥ
Accusativeamburāśim amburāśī amburāśīn
Instrumentalamburāśinā amburāśibhyām amburāśibhiḥ
Dativeamburāśaye amburāśibhyām amburāśibhyaḥ
Ablativeamburāśeḥ amburāśibhyām amburāśibhyaḥ
Genitiveamburāśeḥ amburāśyoḥ amburāśīnām
Locativeamburāśau amburāśyoḥ amburāśiṣu

Compound amburāśi -

Adverb -amburāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria