Declension table of amarottama

Deva

NeuterSingularDualPlural
Nominativeamarottamam amarottame amarottamāni
Vocativeamarottama amarottame amarottamāni
Accusativeamarottamam amarottame amarottamāni
Instrumentalamarottamena amarottamābhyām amarottamaiḥ
Dativeamarottamāya amarottamābhyām amarottamebhyaḥ
Ablativeamarottamāt amarottamābhyām amarottamebhyaḥ
Genitiveamarottamasya amarottamayoḥ amarottamānām
Locativeamarottame amarottamayoḥ amarottameṣu

Compound amarottama -

Adverb -amarottamam -amarottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria