Declension table of amaratva

Deva

NeuterSingularDualPlural
Nominativeamaratvam amaratve amaratvāni
Vocativeamaratva amaratve amaratvāni
Accusativeamaratvam amaratve amaratvāni
Instrumentalamaratvena amaratvābhyām amaratvaiḥ
Dativeamaratvāya amaratvābhyām amaratvebhyaḥ
Ablativeamaratvāt amaratvābhyām amaratvebhyaḥ
Genitiveamaratvasya amaratvayoḥ amaratvānām
Locativeamaratve amaratvayoḥ amaratveṣu

Compound amaratva -

Adverb -amaratvam -amaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria