Declension table of amarakoṣodghāṭana

Deva

NeuterSingularDualPlural
Nominativeamarakoṣodghāṭanam amarakoṣodghāṭane amarakoṣodghāṭanāni
Vocativeamarakoṣodghāṭana amarakoṣodghāṭane amarakoṣodghāṭanāni
Accusativeamarakoṣodghāṭanam amarakoṣodghāṭane amarakoṣodghāṭanāni
Instrumentalamarakoṣodghāṭanena amarakoṣodghāṭanābhyām amarakoṣodghāṭanaiḥ
Dativeamarakoṣodghāṭanāya amarakoṣodghāṭanābhyām amarakoṣodghāṭanebhyaḥ
Ablativeamarakoṣodghāṭanāt amarakoṣodghāṭanābhyām amarakoṣodghāṭanebhyaḥ
Genitiveamarakoṣodghāṭanasya amarakoṣodghāṭanayoḥ amarakoṣodghāṭanānām
Locativeamarakoṣodghāṭane amarakoṣodghāṭanayoḥ amarakoṣodghāṭaneṣu

Compound amarakoṣodghāṭana -

Adverb -amarakoṣodghāṭanam -amarakoṣodghāṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria