Declension table of amanda

Deva

NeuterSingularDualPlural
Nominativeamandam amande amandāni
Vocativeamanda amande amandāni
Accusativeamandam amande amandāni
Instrumentalamandena amandābhyām amandaiḥ
Dativeamandāya amandābhyām amandebhyaḥ
Ablativeamandāt amandābhyām amandebhyaḥ
Genitiveamandasya amandayoḥ amandānām
Locativeamande amandayoḥ amandeṣu

Compound amanda -

Adverb -amandam -amandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria