Declension table of amaṅgala

Deva

NeuterSingularDualPlural
Nominativeamaṅgalam amaṅgale amaṅgalāni
Vocativeamaṅgala amaṅgale amaṅgalāni
Accusativeamaṅgalam amaṅgale amaṅgalāni
Instrumentalamaṅgalena amaṅgalābhyām amaṅgalaiḥ
Dativeamaṅgalāya amaṅgalābhyām amaṅgalebhyaḥ
Ablativeamaṅgalāt amaṅgalābhyām amaṅgalebhyaḥ
Genitiveamaṅgalasya amaṅgalayoḥ amaṅgalānām
Locativeamaṅgale amaṅgalayoḥ amaṅgaleṣu

Compound amaṅgala -

Adverb -amaṅgalam -amaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria