सुबन्तावली अमङ्गल

Roma

पुमान्एकद्विबहु
प्रथमाअमङ्गलः अमङ्गलौ अमङ्गलाः
सम्बोधनम्अमङ्गल अमङ्गलौ अमङ्गलाः
द्वितीयाअमङ्गलम् अमङ्गलौ अमङ्गलान्
तृतीयाअमङ्गलेन अमङ्गलाभ्याम् अमङ्गलैः अमङ्गलेभिः
चतुर्थीअमङ्गलाय अमङ्गलाभ्याम् अमङ्गलेभ्यः
पञ्चमीअमङ्गलात् अमङ्गलाभ्याम् अमङ्गलेभ्यः
षष्ठीअमङ्गलस्य अमङ्गलयोः अमङ्गलानाम्
सप्तमीअमङ्गले अमङ्गलयोः अमङ्गलेषु

समास अमङ्गल

अव्यय ॰अमङ्गलम् ॰अमङ्गलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria