Declension table of amāvasu

Deva

MasculineSingularDualPlural
Nominativeamāvasuḥ amāvasū amāvasavaḥ
Vocativeamāvaso amāvasū amāvasavaḥ
Accusativeamāvasum amāvasū amāvasūn
Instrumentalamāvasunā amāvasubhyām amāvasubhiḥ
Dativeamāvasave amāvasubhyām amāvasubhyaḥ
Ablativeamāvasoḥ amāvasubhyām amāvasubhyaḥ
Genitiveamāvasoḥ amāvasvoḥ amāvasūnām
Locativeamāvasau amāvasvoḥ amāvasuṣu

Compound amāvasu -

Adverb -amāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria