Declension table of amātya

Deva

MasculineSingularDualPlural
Nominativeamātyaḥ amātyau amātyāḥ
Vocativeamātya amātyau amātyāḥ
Accusativeamātyam amātyau amātyān
Instrumentalamātyena amātyābhyām amātyaiḥ amātyebhiḥ
Dativeamātyāya amātyābhyām amātyebhyaḥ
Ablativeamātyāt amātyābhyām amātyebhyaḥ
Genitiveamātyasya amātyayoḥ amātyānām
Locativeamātye amātyayoḥ amātyeṣu

Compound amātya -

Adverb -amātyam -amātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria