Declension table of amātṛka

Deva

NeuterSingularDualPlural
Nominativeamātṛkam amātṛke amātṛkāṇi
Vocativeamātṛka amātṛke amātṛkāṇi
Accusativeamātṛkam amātṛke amātṛkāṇi
Instrumentalamātṛkeṇa amātṛkābhyām amātṛkaiḥ
Dativeamātṛkāya amātṛkābhyām amātṛkebhyaḥ
Ablativeamātṛkāt amātṛkābhyām amātṛkebhyaḥ
Genitiveamātṛkasya amātṛkayoḥ amātṛkāṇām
Locativeamātṛke amātṛkayoḥ amātṛkeṣu

Compound amātṛka -

Adverb -amātṛkam -amātṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria