Declension table of amātṛka

Deva

MasculineSingularDualPlural
Nominativeamātṛkaḥ amātṛkau amātṛkāḥ
Vocativeamātṛka amātṛkau amātṛkāḥ
Accusativeamātṛkam amātṛkau amātṛkān
Instrumentalamātṛkeṇa amātṛkābhyām amātṛkaiḥ
Dativeamātṛkāya amātṛkābhyām amātṛkebhyaḥ
Ablativeamātṛkāt amātṛkābhyām amātṛkebhyaḥ
Genitiveamātṛkasya amātṛkayoḥ amātṛkāṇām
Locativeamātṛke amātṛkayoḥ amātṛkeṣu

Compound amātṛka -

Adverb -amātṛkam -amātṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria