Declension table of amānuṣa

Deva

NeuterSingularDualPlural
Nominativeamānuṣam amānuṣe amānuṣāṇi
Vocativeamānuṣa amānuṣe amānuṣāṇi
Accusativeamānuṣam amānuṣe amānuṣāṇi
Instrumentalamānuṣeṇa amānuṣābhyām amānuṣaiḥ
Dativeamānuṣāya amānuṣābhyām amānuṣebhyaḥ
Ablativeamānuṣāt amānuṣābhyām amānuṣebhyaḥ
Genitiveamānuṣasya amānuṣayoḥ amānuṣāṇām
Locativeamānuṣe amānuṣayoḥ amānuṣeṣu

Compound amānuṣa -

Adverb -amānuṣam -amānuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria