Declension table of amānta

Deva

NeuterSingularDualPlural
Nominativeamāntam amānte amāntāni
Vocativeamānta amānte amāntāni
Accusativeamāntam amānte amāntāni
Instrumentalamāntena amāntābhyām amāntaiḥ
Dativeamāntāya amāntābhyām amāntebhyaḥ
Ablativeamāntāt amāntābhyām amāntebhyaḥ
Genitiveamāntasya amāntayoḥ amāntānām
Locativeamānte amāntayoḥ amānteṣu

Compound amānta -

Adverb -amāntam -amāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria