Declension table of amāṃsāśana

Deva

NeuterSingularDualPlural
Nominativeamāṃsāśanam amāṃsāśane amāṃsāśanāni
Vocativeamāṃsāśana amāṃsāśane amāṃsāśanāni
Accusativeamāṃsāśanam amāṃsāśane amāṃsāśanāni
Instrumentalamāṃsāśanena amāṃsāśanābhyām amāṃsāśanaiḥ
Dativeamāṃsāśanāya amāṃsāśanābhyām amāṃsāśanebhyaḥ
Ablativeamāṃsāśanāt amāṃsāśanābhyām amāṃsāśanebhyaḥ
Genitiveamāṃsāśanasya amāṃsāśanayoḥ amāṃsāśanānām
Locativeamāṃsāśane amāṃsāśanayoḥ amāṃsāśaneṣu

Compound amāṃsāśana -

Adverb -amāṃsāśanam -amāṃsāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria