Declension table of amāṃsāśana

Deva

MasculineSingularDualPlural
Nominativeamāṃsāśanaḥ amāṃsāśanau amāṃsāśanāḥ
Vocativeamāṃsāśana amāṃsāśanau amāṃsāśanāḥ
Accusativeamāṃsāśanam amāṃsāśanau amāṃsāśanān
Instrumentalamāṃsāśanena amāṃsāśanābhyām amāṃsāśanaiḥ amāṃsāśanebhiḥ
Dativeamāṃsāśanāya amāṃsāśanābhyām amāṃsāśanebhyaḥ
Ablativeamāṃsāśanāt amāṃsāśanābhyām amāṃsāśanebhyaḥ
Genitiveamāṃsāśanasya amāṃsāśanayoḥ amāṃsāśanānām
Locativeamāṃsāśane amāṃsāśanayoḥ amāṃsāśaneṣu

Compound amāṃsāśana -

Adverb -amāṃsāśanam -amāṃsāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria