Declension table of amṛtavelā

Deva

FeminineSingularDualPlural
Nominativeamṛtavelā amṛtavele amṛtavelāḥ
Vocativeamṛtavele amṛtavele amṛtavelāḥ
Accusativeamṛtavelām amṛtavele amṛtavelāḥ
Instrumentalamṛtavelayā amṛtavelābhyām amṛtavelābhiḥ
Dativeamṛtavelāyai amṛtavelābhyām amṛtavelābhyaḥ
Ablativeamṛtavelāyāḥ amṛtavelābhyām amṛtavelābhyaḥ
Genitiveamṛtavelāyāḥ amṛtavelayoḥ amṛtavelānām
Locativeamṛtavelāyām amṛtavelayoḥ amṛtavelāsu

Adverb -amṛtavelam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria