Declension table of amṛtavarṣin

Deva

NeuterSingularDualPlural
Nominativeamṛtavarṣi amṛtavarṣiṇī amṛtavarṣīṇi
Vocativeamṛtavarṣin amṛtavarṣi amṛtavarṣiṇī amṛtavarṣīṇi
Accusativeamṛtavarṣi amṛtavarṣiṇī amṛtavarṣīṇi
Instrumentalamṛtavarṣiṇā amṛtavarṣibhyām amṛtavarṣibhiḥ
Dativeamṛtavarṣiṇe amṛtavarṣibhyām amṛtavarṣibhyaḥ
Ablativeamṛtavarṣiṇaḥ amṛtavarṣibhyām amṛtavarṣibhyaḥ
Genitiveamṛtavarṣiṇaḥ amṛtavarṣiṇoḥ amṛtavarṣiṇām
Locativeamṛtavarṣiṇi amṛtavarṣiṇoḥ amṛtavarṣiṣu

Compound amṛtavarṣi -

Adverb -amṛtavarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria