Declension table of amṛtatva

Deva

NeuterSingularDualPlural
Nominativeamṛtatvam amṛtatve amṛtatvāni
Vocativeamṛtatva amṛtatve amṛtatvāni
Accusativeamṛtatvam amṛtatve amṛtatvāni
Instrumentalamṛtatvena amṛtatvābhyām amṛtatvaiḥ
Dativeamṛtatvāya amṛtatvābhyām amṛtatvebhyaḥ
Ablativeamṛtatvāt amṛtatvābhyām amṛtatvebhyaḥ
Genitiveamṛtatvasya amṛtatvayoḥ amṛtatvānām
Locativeamṛtatve amṛtatvayoḥ amṛtatveṣu

Compound amṛtatva -

Adverb -amṛtatvam -amṛtatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria