Declension table of amṛtasiddhi

Deva

FeminineSingularDualPlural
Nominativeamṛtasiddhiḥ amṛtasiddhī amṛtasiddhayaḥ
Vocativeamṛtasiddhe amṛtasiddhī amṛtasiddhayaḥ
Accusativeamṛtasiddhim amṛtasiddhī amṛtasiddhīḥ
Instrumentalamṛtasiddhyā amṛtasiddhibhyām amṛtasiddhibhiḥ
Dativeamṛtasiddhyai amṛtasiddhaye amṛtasiddhibhyām amṛtasiddhibhyaḥ
Ablativeamṛtasiddhyāḥ amṛtasiddheḥ amṛtasiddhibhyām amṛtasiddhibhyaḥ
Genitiveamṛtasiddhyāḥ amṛtasiddheḥ amṛtasiddhyoḥ amṛtasiddhīnām
Locativeamṛtasiddhyām amṛtasiddhau amṛtasiddhyoḥ amṛtasiddhiṣu

Compound amṛtasiddhi -

Adverb -amṛtasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria