Declension table of amṛtapura

Deva

NeuterSingularDualPlural
Nominativeamṛtapuram amṛtapure amṛtapurāṇi
Vocativeamṛtapura amṛtapure amṛtapurāṇi
Accusativeamṛtapuram amṛtapure amṛtapurāṇi
Instrumentalamṛtapureṇa amṛtapurābhyām amṛtapuraiḥ
Dativeamṛtapurāya amṛtapurābhyām amṛtapurebhyaḥ
Ablativeamṛtapurāt amṛtapurābhyām amṛtapurebhyaḥ
Genitiveamṛtapurasya amṛtapurayoḥ amṛtapurāṇām
Locativeamṛtapure amṛtapurayoḥ amṛtapureṣu

Compound amṛtapura -

Adverb -amṛtapuram -amṛtapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria