Declension table of amṛtaprabha

Deva

MasculineSingularDualPlural
Nominativeamṛtaprabhaḥ amṛtaprabhau amṛtaprabhāḥ
Vocativeamṛtaprabha amṛtaprabhau amṛtaprabhāḥ
Accusativeamṛtaprabham amṛtaprabhau amṛtaprabhān
Instrumentalamṛtaprabheṇa amṛtaprabhābhyām amṛtaprabhaiḥ amṛtaprabhebhiḥ
Dativeamṛtaprabhāya amṛtaprabhābhyām amṛtaprabhebhyaḥ
Ablativeamṛtaprabhāt amṛtaprabhābhyām amṛtaprabhebhyaḥ
Genitiveamṛtaprabhasya amṛtaprabhayoḥ amṛtaprabhāṇām
Locativeamṛtaprabhe amṛtaprabhayoḥ amṛtaprabheṣu

Compound amṛtaprabha -

Adverb -amṛtaprabham -amṛtaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria