Declension table of amṛtananda

Deva

MasculineSingularDualPlural
Nominativeamṛtanandaḥ amṛtanandau amṛtanandāḥ
Vocativeamṛtananda amṛtanandau amṛtanandāḥ
Accusativeamṛtanandam amṛtanandau amṛtanandān
Instrumentalamṛtanandena amṛtanandābhyām amṛtanandaiḥ amṛtanandebhiḥ
Dativeamṛtanandāya amṛtanandābhyām amṛtanandebhyaḥ
Ablativeamṛtanandāt amṛtanandābhyām amṛtanandebhyaḥ
Genitiveamṛtanandasya amṛtanandayoḥ amṛtanandānām
Locativeamṛtanande amṛtanandayoḥ amṛtanandeṣu

Compound amṛtananda -

Adverb -amṛtanandam -amṛtanandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria