Declension table of amṛtamaya

Deva

NeuterSingularDualPlural
Nominativeamṛtamayam amṛtamaye amṛtamayāni
Vocativeamṛtamaya amṛtamaye amṛtamayāni
Accusativeamṛtamayam amṛtamaye amṛtamayāni
Instrumentalamṛtamayena amṛtamayābhyām amṛtamayaiḥ
Dativeamṛtamayāya amṛtamayābhyām amṛtamayebhyaḥ
Ablativeamṛtamayāt amṛtamayābhyām amṛtamayebhyaḥ
Genitiveamṛtamayasya amṛtamayayoḥ amṛtamayānām
Locativeamṛtamaye amṛtamayayoḥ amṛtamayeṣu

Compound amṛtamaya -

Adverb -amṛtamayam -amṛtamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria