Declension table of amṛtabindu

Deva

NeuterSingularDualPlural
Nominativeamṛtabindu amṛtabindunī amṛtabindūni
Vocativeamṛtabindu amṛtabindunī amṛtabindūni
Accusativeamṛtabindu amṛtabindunī amṛtabindūni
Instrumentalamṛtabindunā amṛtabindubhyām amṛtabindubhiḥ
Dativeamṛtabindune amṛtabindubhyām amṛtabindubhyaḥ
Ablativeamṛtabindunaḥ amṛtabindubhyām amṛtabindubhyaḥ
Genitiveamṛtabindunaḥ amṛtabindunoḥ amṛtabindūnām
Locativeamṛtabinduni amṛtabindunoḥ amṛtabinduṣu

Compound amṛtabindu -

Adverb -amṛtabindu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria