Declension table of amṛtabindu

Deva

MasculineSingularDualPlural
Nominativeamṛtabinduḥ amṛtabindū amṛtabindavaḥ
Vocativeamṛtabindo amṛtabindū amṛtabindavaḥ
Accusativeamṛtabindum amṛtabindū amṛtabindūn
Instrumentalamṛtabindunā amṛtabindubhyām amṛtabindubhiḥ
Dativeamṛtabindave amṛtabindubhyām amṛtabindubhyaḥ
Ablativeamṛtabindoḥ amṛtabindubhyām amṛtabindubhyaḥ
Genitiveamṛtabindoḥ amṛtabindvoḥ amṛtabindūnām
Locativeamṛtabindau amṛtabindvoḥ amṛtabinduṣu

Compound amṛtabindu -

Adverb -amṛtabindu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria