Declension table of amṛtabīja

Deva

NeuterSingularDualPlural
Nominativeamṛtabījam amṛtabīje amṛtabījāni
Vocativeamṛtabīja amṛtabīje amṛtabījāni
Accusativeamṛtabījam amṛtabīje amṛtabījāni
Instrumentalamṛtabījena amṛtabījābhyām amṛtabījaiḥ
Dativeamṛtabījāya amṛtabījābhyām amṛtabījebhyaḥ
Ablativeamṛtabījāt amṛtabījābhyām amṛtabījebhyaḥ
Genitiveamṛtabījasya amṛtabījayoḥ amṛtabījānām
Locativeamṛtabīje amṛtabījayoḥ amṛtabījeṣu

Compound amṛtabīja -

Adverb -amṛtabījam -amṛtabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria