Declension table of alpiṣṭhakīrti

Deva

NeuterSingularDualPlural
Nominativealpiṣṭhakīrti alpiṣṭhakīrtinī alpiṣṭhakīrtīni
Vocativealpiṣṭhakīrti alpiṣṭhakīrtinī alpiṣṭhakīrtīni
Accusativealpiṣṭhakīrti alpiṣṭhakīrtinī alpiṣṭhakīrtīni
Instrumentalalpiṣṭhakīrtinā alpiṣṭhakīrtibhyām alpiṣṭhakīrtibhiḥ
Dativealpiṣṭhakīrtine alpiṣṭhakīrtibhyām alpiṣṭhakīrtibhyaḥ
Ablativealpiṣṭhakīrtinaḥ alpiṣṭhakīrtibhyām alpiṣṭhakīrtibhyaḥ
Genitivealpiṣṭhakīrtinaḥ alpiṣṭhakīrtinoḥ alpiṣṭhakīrtīnām
Locativealpiṣṭhakīrtini alpiṣṭhakīrtinoḥ alpiṣṭhakīrtiṣu

Compound alpiṣṭhakīrti -

Adverb -alpiṣṭhakīrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria