Declension table of alpiṣṭhakīrti

Deva

MasculineSingularDualPlural
Nominativealpiṣṭhakīrtiḥ alpiṣṭhakīrtī alpiṣṭhakīrtayaḥ
Vocativealpiṣṭhakīrte alpiṣṭhakīrtī alpiṣṭhakīrtayaḥ
Accusativealpiṣṭhakīrtim alpiṣṭhakīrtī alpiṣṭhakīrtīn
Instrumentalalpiṣṭhakīrtinā alpiṣṭhakīrtibhyām alpiṣṭhakīrtibhiḥ
Dativealpiṣṭhakīrtaye alpiṣṭhakīrtibhyām alpiṣṭhakīrtibhyaḥ
Ablativealpiṣṭhakīrteḥ alpiṣṭhakīrtibhyām alpiṣṭhakīrtibhyaḥ
Genitivealpiṣṭhakīrteḥ alpiṣṭhakīrtyoḥ alpiṣṭhakīrtīnām
Locativealpiṣṭhakīrtau alpiṣṭhakīrtyoḥ alpiṣṭhakīrtiṣu

Compound alpiṣṭhakīrti -

Adverb -alpiṣṭhakīrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria