Declension table of alpiṣṭhakīrti

Deva

FeminineSingularDualPlural
Nominativealpiṣṭhakīrtiḥ alpiṣṭhakīrtī alpiṣṭhakīrtayaḥ
Vocativealpiṣṭhakīrte alpiṣṭhakīrtī alpiṣṭhakīrtayaḥ
Accusativealpiṣṭhakīrtim alpiṣṭhakīrtī alpiṣṭhakīrtīḥ
Instrumentalalpiṣṭhakīrtyā alpiṣṭhakīrtibhyām alpiṣṭhakīrtibhiḥ
Dativealpiṣṭhakīrtyai alpiṣṭhakīrtaye alpiṣṭhakīrtibhyām alpiṣṭhakīrtibhyaḥ
Ablativealpiṣṭhakīrtyāḥ alpiṣṭhakīrteḥ alpiṣṭhakīrtibhyām alpiṣṭhakīrtibhyaḥ
Genitivealpiṣṭhakīrtyāḥ alpiṣṭhakīrteḥ alpiṣṭhakīrtyoḥ alpiṣṭhakīrtīnām
Locativealpiṣṭhakīrtyām alpiṣṭhakīrtau alpiṣṭhakīrtyoḥ alpiṣṭhakīrtiṣu

Compound alpiṣṭhakīrti -

Adverb -alpiṣṭhakīrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria