Declension table of alpatva

Deva

NeuterSingularDualPlural
Nominativealpatvam alpatve alpatvāni
Vocativealpatva alpatve alpatvāni
Accusativealpatvam alpatve alpatvāni
Instrumentalalpatvena alpatvābhyām alpatvaiḥ
Dativealpatvāya alpatvābhyām alpatvebhyaḥ
Ablativealpatvāt alpatvābhyām alpatvebhyaḥ
Genitivealpatvasya alpatvayoḥ alpatvānām
Locativealpatve alpatvayoḥ alpatveṣu

Compound alpatva -

Adverb -alpatvam -alpatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria