Declension table of alpatara

Deva

NeuterSingularDualPlural
Nominativealpataram alpatare alpatarāṇi
Vocativealpatara alpatare alpatarāṇi
Accusativealpataram alpatare alpatarāṇi
Instrumentalalpatareṇa alpatarābhyām alpataraiḥ
Dativealpatarāya alpatarābhyām alpatarebhyaḥ
Ablativealpatarāt alpatarābhyām alpatarebhyaḥ
Genitivealpatarasya alpatarayoḥ alpatarāṇām
Locativealpatare alpatarayoḥ alpatareṣu

Compound alpatara -

Adverb -alpataram -alpatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria