Declension table of alpatara

Deva

MasculineSingularDualPlural
Nominativealpataraḥ alpatarau alpatarāḥ
Vocativealpatara alpatarau alpatarāḥ
Accusativealpataram alpatarau alpatarān
Instrumentalalpatareṇa alpatarābhyām alpataraiḥ
Dativealpatarāya alpatarābhyām alpatarebhyaḥ
Ablativealpatarāt alpatarābhyām alpatarebhyaḥ
Genitivealpatarasya alpatarayoḥ alpatarāṇām
Locativealpatare alpatarayoḥ alpatareṣu

Compound alpatara -

Adverb -alpataram -alpatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria