Declension table of alpatā

Deva

FeminineSingularDualPlural
Nominativealpatā alpate alpatāḥ
Vocativealpate alpate alpatāḥ
Accusativealpatām alpate alpatāḥ
Instrumentalalpatayā alpatābhyām alpatābhiḥ
Dativealpatāyai alpatābhyām alpatābhyaḥ
Ablativealpatāyāḥ alpatābhyām alpatābhyaḥ
Genitivealpatāyāḥ alpatayoḥ alpatānām
Locativealpatāyām alpatayoḥ alpatāsu

Adverb -alpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria