Declension table of alakṣita

Deva

MasculineSingularDualPlural
Nominativealakṣitaḥ alakṣitau alakṣitāḥ
Vocativealakṣita alakṣitau alakṣitāḥ
Accusativealakṣitam alakṣitau alakṣitān
Instrumentalalakṣitena alakṣitābhyām alakṣitaiḥ alakṣitebhiḥ
Dativealakṣitāya alakṣitābhyām alakṣitebhyaḥ
Ablativealakṣitāt alakṣitābhyām alakṣitebhyaḥ
Genitivealakṣitasya alakṣitayoḥ alakṣitānām
Locativealakṣite alakṣitayoḥ alakṣiteṣu

Compound alakṣita -

Adverb -alakṣitam -alakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria