Declension table of alaṅkāracūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativealaṅkāracūḍāmaṇiḥ alaṅkāracūḍāmaṇī alaṅkāracūḍāmaṇayaḥ
Vocativealaṅkāracūḍāmaṇe alaṅkāracūḍāmaṇī alaṅkāracūḍāmaṇayaḥ
Accusativealaṅkāracūḍāmaṇim alaṅkāracūḍāmaṇī alaṅkāracūḍāmaṇīn
Instrumentalalaṅkāracūḍāmaṇinā alaṅkāracūḍāmaṇibhyām alaṅkāracūḍāmaṇibhiḥ
Dativealaṅkāracūḍāmaṇaye alaṅkāracūḍāmaṇibhyām alaṅkāracūḍāmaṇibhyaḥ
Ablativealaṅkāracūḍāmaṇeḥ alaṅkāracūḍāmaṇibhyām alaṅkāracūḍāmaṇibhyaḥ
Genitivealaṅkāracūḍāmaṇeḥ alaṅkāracūḍāmaṇyoḥ alaṅkāracūḍāmaṇīnām
Locativealaṅkāracūḍāmaṇau alaṅkāracūḍāmaṇyoḥ alaṅkāracūḍāmaṇiṣu

Compound alaṅkāracūḍāmaṇi -

Adverb -alaṅkāracūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria