Declension table of alaṅghita

Deva

MasculineSingularDualPlural
Nominativealaṅghitaḥ alaṅghitau alaṅghitāḥ
Vocativealaṅghita alaṅghitau alaṅghitāḥ
Accusativealaṅghitam alaṅghitau alaṅghitān
Instrumentalalaṅghitena alaṅghitābhyām alaṅghitaiḥ alaṅghitebhiḥ
Dativealaṅghitāya alaṅghitābhyām alaṅghitebhyaḥ
Ablativealaṅghitāt alaṅghitābhyām alaṅghitebhyaḥ
Genitivealaṅghitasya alaṅghitayoḥ alaṅghitānām
Locativealaṅghite alaṅghitayoḥ alaṅghiteṣu

Compound alaṅghita -

Adverb -alaṅghitam -alaṅghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria