सुबन्तावली अलभमान

Roma

पुमान्एकद्विबहु
प्रथमाअलभमानः अलभमानौ अलभमानाः
सम्बोधनम्अलभमान अलभमानौ अलभमानाः
द्वितीयाअलभमानम् अलभमानौ अलभमानान्
तृतीयाअलभमानेन अलभमानाभ्याम् अलभमानैः अलभमानेभिः
चतुर्थीअलभमानाय अलभमानाभ्याम् अलभमानेभ्यः
पञ्चमीअलभमानात् अलभमानाभ्याम् अलभमानेभ्यः
षष्ठीअलभमानस्य अलभमानयोः अलभमानानाम्
सप्तमीअलभमाने अलभमानयोः अलभमानेषु

समास अलभमान

अव्यय ॰अलभमानम् ॰अलभमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria