Declension table of alabdha

Deva

NeuterSingularDualPlural
Nominativealabdham alabdhe alabdhāni
Vocativealabdha alabdhe alabdhāni
Accusativealabdham alabdhe alabdhāni
Instrumentalalabdhena alabdhābhyām alabdhaiḥ
Dativealabdhāya alabdhābhyām alabdhebhyaḥ
Ablativealabdhāt alabdhābhyām alabdhebhyaḥ
Genitivealabdhasya alabdhayoḥ alabdhānām
Locativealabdhe alabdhayoḥ alabdheṣu

Compound alabdha -

Adverb -alabdham -alabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria