Declension table of alāta

Deva

NeuterSingularDualPlural
Nominativealātam alāte alātāni
Vocativealāta alāte alātāni
Accusativealātam alāte alātāni
Instrumentalalātena alātābhyām alātaiḥ
Dativealātāya alātābhyām alātebhyaḥ
Ablativealātāt alātābhyām alātebhyaḥ
Genitivealātasya alātayoḥ alātānām
Locativealāte alātayoḥ alāteṣu

Compound alāta -

Adverb -alātam -alātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria