Declension table of alaṅkariṣṇu

Deva

NeuterSingularDualPlural
Nominativealaṅkariṣṇu alaṅkariṣṇunī alaṅkariṣṇūni
Vocativealaṅkariṣṇu alaṅkariṣṇunī alaṅkariṣṇūni
Accusativealaṅkariṣṇu alaṅkariṣṇunī alaṅkariṣṇūni
Instrumentalalaṅkariṣṇunā alaṅkariṣṇubhyām alaṅkariṣṇubhiḥ
Dativealaṅkariṣṇune alaṅkariṣṇubhyām alaṅkariṣṇubhyaḥ
Ablativealaṅkariṣṇunaḥ alaṅkariṣṇubhyām alaṅkariṣṇubhyaḥ
Genitivealaṅkariṣṇunaḥ alaṅkariṣṇunoḥ alaṅkariṣṇūnām
Locativealaṅkariṣṇuni alaṅkariṣṇunoḥ alaṅkariṣṇuṣu

Compound alaṅkariṣṇu -

Adverb -alaṅkariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria