Declension table of alaṅkariṣṇu

Deva

MasculineSingularDualPlural
Nominativealaṅkariṣṇuḥ alaṅkariṣṇū alaṅkariṣṇavaḥ
Vocativealaṅkariṣṇo alaṅkariṣṇū alaṅkariṣṇavaḥ
Accusativealaṅkariṣṇum alaṅkariṣṇū alaṅkariṣṇūn
Instrumentalalaṅkariṣṇunā alaṅkariṣṇubhyām alaṅkariṣṇubhiḥ
Dativealaṅkariṣṇave alaṅkariṣṇubhyām alaṅkariṣṇubhyaḥ
Ablativealaṅkariṣṇoḥ alaṅkariṣṇubhyām alaṅkariṣṇubhyaḥ
Genitivealaṅkariṣṇoḥ alaṅkariṣṇvoḥ alaṅkariṣṇūnām
Locativealaṅkariṣṇau alaṅkariṣṇvoḥ alaṅkariṣṇuṣu

Compound alaṅkariṣṇu -

Adverb -alaṅkariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria